The Rig Veda in Sanskrit: Rig Veda Book 10: Hymn 129 Sacred Texts  Hinduism  Index  English  Rig Veda Book 10 Index  Previous  Next  Rig Veda Book 10 Hymn 129 नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत | किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम || न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः | आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास || तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम | तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम || कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत | सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा || तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत | रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात || को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः | अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव || इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न | यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद || nāsadāsīn no sadāsīt tadānīṃ nāsīd rajo no vyomāparo yat | kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīd ghahanaṃ ghabhīram || na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahna āsītpraketaḥ | ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyan na paraḥ kiṃ canāsa || tama āsīt tamasā ghūḷamaghre.apraketaṃ salilaṃ sarvamāidam | tuchyenābhvapihitaṃ yadāsīt tapasastanmahinājāyataikam || kāmastadaghre samavartatādhi manaso retaḥ prathamaṃ yadāsīt | sato bandhumasati niravindan hṛdi pratīṣyākavayo manīṣā || tiraścīno vitato raśmireṣāmadhaḥ svidāsī.a.a.at | retodhāāsan mahimāna āsan svadhā avastāt prayatiḥ parastāt || ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃvisṛṣṭiḥ | arvāgh devā asya visarjanenāthā ko veda yataābabhūva || iyaṃ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na | yo asyādhyakṣaḥ parame vyoman so aṅgha veda yadi vā naveda || Next: Hymn 130